C 6-8(2) Caṇḍīstava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 6/8
Title: Caṇḍīstava
Dimensions: 29.9 x 5.3 cm x 57 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 293
Acc No.: Kesar 71
Remarks:


Reel No. C 6-8 Inventory No. 70611

Title Caṇḍīstava

Remarks Alternative titles: Devīmāhātmya, Saptaśatī

This text is assigned to the Mārkaṇḍeyapurāṇa.

Subject Purāṇa/ Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Complete and undamaged.

Size 30 x 5.4 cm

Binding Hole One in centre-left

Folios 44

Lines per Folio 5

Foliation Numerals in the right and character in the left margin of the verso side

Date of Copying [NS] 293 phālgunatrayodaśī

Owner / Deliverer Kaiser Library

Place of Deposit Kaiser Library

Accession No. 9-71

Used for edition no/yes

Manuscript Features

The recto side of the folio 43 is blank.

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai ||

mārkkaṇḍeya uvāca ||

sāvarṇṇIḥ suryatanayo yo manu(!) kathyate ʼṣṭamaḥ |

niśāmaya tadutpattim vistarād gadato mama ||

mahāmāyānubhāvena yathā manvantarādhipaḥ |

sa babhūva mahābhāgaḥ sāvarṇṇis tanayo raveḥ ||

svārociṣe ʼntare pūrvvaṃ caitravaṃśasamudbhavaḥ |

suratho nāma rājābhūt samaste kṣitimaṇḍale |

tasya pālayataḥ samyak prajāḥ putrān ivaurasān |

babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinas tadhā(!) ||

tasya tair abhavad yuddham atiprabaladaṇḍinaḥ |

nyūnair api sa tair yuddhe kolāvidhvaṃsibhir jjitaḥ ||

tataḥ svapuram āyāto nijadeśādhipobhavat |

ākrāntaḥ sa mahābhāgas tais tadā prabalāribhiḥ || (fol.1v1-5 )

End

devyuvāca ||

svalpair ahobhir nṛpate svarājyaṃ prāpyate bhavān |

hatvāripūn askhalitaṃ tava tatra bhaviṣyati ||

mṛtaś ca bhūyaḥ samprāpya janmadevād vivasvataḥ |

sāvarṇṇiko manur nāma bhavān bhuvi bhaviṣyati ||

vaiśyavarya tvayā yaś ca varo mattobhivāñchitaḥ |

tam prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati ||

śrīmārkaṇḍeya uvāca ||

idan dattvā tathā devī yathābhilasitaṃ varaṃ |

babhūvāntarhitā sadyo bhaktyā tābhyām abhiṣṭutā |

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ ||

sūryyājjanma samāsādya sāvarṇṇir bhavitā manuḥ || ❁ || (fol.43v5-44v4 )

Colophon

iti mārkkaṇdeyapurāṇe sāvarṇṇīkamanvantare

devīmāhātmye caṇḍīstavaḥ samāptaḥ śṝ śṝ? || ❁ ||

samvat 293 phālgu | || ṇaśuklatrayodaśyāṃ

likhitam iti ||      (fol.44v4-5 )

Microfilm Details

Reel No. C 6/8

Date of Filming 14-11-1975

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks The exposures 4 and 34 are twice flimed.

Catalogued by BK

Date 22-9-2003

Bibliography