C 6-8(2) Caṇḍīstava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 6/8
Title: Caṇḍīstava
Dimensions: 29.9 x 5.3 cm x 57 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 293
Acc No.: Kesar 71
Remarks:
Reel No. C 6-8 Inventory No. 70611
Title Caṇḍīstava
Remarks Alternative titles: Devīmāhātmya, Saptaśatī
This text is assigned to the Mārkaṇḍeyapurāṇa.
Subject Purāṇa/ Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Palm-leaf
State Complete and undamaged.
Size 30 x 5.4 cm
Binding Hole One in centre-left
Folios 44
Lines per Folio 5
Foliation Numerals in the right and character in the left margin of the verso side
Date of Copying [NS] 293 phālgunatrayodaśī
Owner / Deliverer Kaiser Library
Place of Deposit Kaiser Library
Accession No. 9-71
Used for edition no/yes
Manuscript Features
The recto side of the folio 43 is blank.
Excerpts
Beginning
❖ oṃ namaś caṇḍikāyai ||
mārkkaṇḍeya uvāca ||
sāvarṇṇIḥ suryatanayo yo manu(!) kathyate ʼṣṭamaḥ |
niśāmaya tadutpattim vistarād gadato mama ||
mahāmāyānubhāvena yathā manvantarādhipaḥ |
sa babhūva mahābhāgaḥ sāvarṇṇis tanayo raveḥ ||
svārociṣe ʼntare pūrvvaṃ caitravaṃśasamudbhavaḥ |
suratho nāma rājābhūt samaste kṣitimaṇḍale |
tasya pālayataḥ samyak prajāḥ putrān ivaurasān |
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinas tadhā(!) ||
tasya tair abhavad yuddham atiprabaladaṇḍinaḥ |
nyūnair api sa tair yuddhe kolāvidhvaṃsibhir jjitaḥ ||
tataḥ svapuram āyāto nijadeśādhipobhavat |
ākrāntaḥ sa mahābhāgas tais tadā prabalāribhiḥ || (fol.1v1-5 )
End
devyuvāca ||
svalpair ahobhir nṛpate svarājyaṃ prāpyate bhavān |
hatvāripūn askhalitaṃ tava tatra bhaviṣyati ||
mṛtaś ca bhūyaḥ samprāpya janmadevād vivasvataḥ |
sāvarṇṇiko manur nāma bhavān bhuvi bhaviṣyati ||
vaiśyavarya tvayā yaś ca varo mattobhivāñchitaḥ |
tam prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati ||
śrīmārkaṇḍeya uvāca ||
idan dattvā tathā devī yathābhilasitaṃ varaṃ |
babhūvāntarhitā sadyo bhaktyā tābhyām abhiṣṭutā |
evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ ||
sūryyājjanma samāsādya sāvarṇṇir bhavitā manuḥ || ❁ || (fol.43v5-44v4 )
Colophon
iti mārkkaṇdeyapurāṇe sāvarṇṇīkamanvantare
devīmāhātmye caṇḍīstavaḥ samāptaḥ śṝ śṝ? || ❁ ||
samvat 293 phālgu | || ṇaśuklatrayodaśyāṃ
likhitam iti || (fol.44v4-5 )
Microfilm Details
Reel No. C 6/8
Date of Filming 14-11-1975
Exposures 48
Used Copy Kathmandu
Type of Film positive
Remarks The exposures 4 and 34 are twice flimed.
Catalogued by BK
Date 22-9-2003
Bibliography